Declension table of ṛṣabhagītā

Deva

FeminineSingularDualPlural
Nominativeṛṣabhagītā ṛṣabhagīte ṛṣabhagītāḥ
Vocativeṛṣabhagīte ṛṣabhagīte ṛṣabhagītāḥ
Accusativeṛṣabhagītām ṛṣabhagīte ṛṣabhagītāḥ
Instrumentalṛṣabhagītayā ṛṣabhagītābhyām ṛṣabhagītābhiḥ
Dativeṛṣabhagītāyai ṛṣabhagītābhyām ṛṣabhagītābhyaḥ
Ablativeṛṣabhagītāyāḥ ṛṣabhagītābhyām ṛṣabhagītābhyaḥ
Genitiveṛṣabhagītāyāḥ ṛṣabhagītayoḥ ṛṣabhagītānām
Locativeṛṣabhagītāyām ṛṣabhagītayoḥ ṛṣabhagītāsu

Adverb -ṛṣabhagītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria