Declension table of ?ṛṣṭavat

Deva

MasculineSingularDualPlural
Nominativeṛṣṭavān ṛṣṭavantau ṛṣṭavantaḥ
Vocativeṛṣṭavan ṛṣṭavantau ṛṣṭavantaḥ
Accusativeṛṣṭavantam ṛṣṭavantau ṛṣṭavataḥ
Instrumentalṛṣṭavatā ṛṣṭavadbhyām ṛṣṭavadbhiḥ
Dativeṛṣṭavate ṛṣṭavadbhyām ṛṣṭavadbhyaḥ
Ablativeṛṣṭavataḥ ṛṣṭavadbhyām ṛṣṭavadbhyaḥ
Genitiveṛṣṭavataḥ ṛṣṭavatoḥ ṛṣṭavatām
Locativeṛṣṭavati ṛṣṭavatoḥ ṛṣṭavatsu

Compound ṛṣṭavat -

Adverb -ṛṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria