Declension table of ?ṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeṛṣṭā ṛṣṭe ṛṣṭāḥ
Vocativeṛṣṭe ṛṣṭe ṛṣṭāḥ
Accusativeṛṣṭām ṛṣṭe ṛṣṭāḥ
Instrumentalṛṣṭayā ṛṣṭābhyām ṛṣṭābhiḥ
Dativeṛṣṭāyai ṛṣṭābhyām ṛṣṭābhyaḥ
Ablativeṛṣṭāyāḥ ṛṣṭābhyām ṛṣṭābhyaḥ
Genitiveṛṣṭāyāḥ ṛṣṭayoḥ ṛṣṭānām
Locativeṛṣṭāyām ṛṣṭayoḥ ṛṣṭāsu

Adverb -ṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria