Declension table of ṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeṛṣṭam ṛṣṭe ṛṣṭāni
Vocativeṛṣṭa ṛṣṭe ṛṣṭāni
Accusativeṛṣṭam ṛṣṭe ṛṣṭāni
Instrumentalṛṣṭena ṛṣṭābhyām ṛṣṭaiḥ
Dativeṛṣṭāya ṛṣṭābhyām ṛṣṭebhyaḥ
Ablativeṛṣṭāt ṛṣṭābhyām ṛṣṭebhyaḥ
Genitiveṛṣṭasya ṛṣṭayoḥ ṛṣṭānām
Locativeṛṣṭe ṛṣṭayoḥ ṛṣṭeṣu

Compound ṛṣṭa -

Adverb -ṛṣṭam -ṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria