Declension table of ?ṛṇvat

Deva

MasculineSingularDualPlural
Nominativeṛṇvan ṛṇvantau ṛṇvantaḥ
Vocativeṛṇvan ṛṇvantau ṛṇvantaḥ
Accusativeṛṇvantam ṛṇvantau ṛṇvataḥ
Instrumentalṛṇvatā ṛṇvadbhyām ṛṇvadbhiḥ
Dativeṛṇvate ṛṇvadbhyām ṛṇvadbhyaḥ
Ablativeṛṇvataḥ ṛṇvadbhyām ṛṇvadbhyaḥ
Genitiveṛṇvataḥ ṛṇvatoḥ ṛṇvatām
Locativeṛṇvati ṛṇvatoḥ ṛṇvatsu

Compound ṛṇvat -

Adverb -ṛṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria