सुबन्तावली ?ऋणसमुद्धार

Roma

पुमान्एकद्विबहु
प्रथमाऋणसमुद्धारः ऋणसमुद्धारौ ऋणसमुद्धाराः
सम्बोधनम्ऋणसमुद्धार ऋणसमुद्धारौ ऋणसमुद्धाराः
द्वितीयाऋणसमुद्धारम् ऋणसमुद्धारौ ऋणसमुद्धारान्
तृतीयाऋणसमुद्धारेण ऋणसमुद्धाराभ्याम् ऋणसमुद्धारैः ऋणसमुद्धारेभिः
चतुर्थीऋणसमुद्धाराय ऋणसमुद्धाराभ्याम् ऋणसमुद्धारेभ्यः
पञ्चमीऋणसमुद्धारात् ऋणसमुद्धाराभ्याम् ऋणसमुद्धारेभ्यः
षष्ठीऋणसमुद्धारस्य ऋणसमुद्धारयोः ऋणसमुद्धाराणाम्
सप्तमीऋणसमुद्धारे ऋणसमुद्धारयोः ऋणसमुद्धारेषु

समास ऋणसमुद्धार

अव्यय ॰ऋणसमुद्धारम् ॰ऋणसमुद्धारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria