सुबन्तावली ?ऋणमत्कुण

Roma

पुमान्एकद्विबहु
प्रथमाऋणमत्कुणः ऋणमत्कुणौ ऋणमत्कुणाः
सम्बोधनम्ऋणमत्कुण ऋणमत्कुणौ ऋणमत्कुणाः
द्वितीयाऋणमत्कुणम् ऋणमत्कुणौ ऋणमत्कुणान्
तृतीयाऋणमत्कुणेन ऋणमत्कुणाभ्याम् ऋणमत्कुणैः ऋणमत्कुणेभिः
चतुर्थीऋणमत्कुणाय ऋणमत्कुणाभ्याम् ऋणमत्कुणेभ्यः
पञ्चमीऋणमत्कुणात् ऋणमत्कुणाभ्याम् ऋणमत्कुणेभ्यः
षष्ठीऋणमत्कुणस्य ऋणमत्कुणयोः ऋणमत्कुणानाम्
सप्तमीऋणमत्कुणे ऋणमत्कुणयोः ऋणमत्कुणेषु

समास ऋणमत्कुण

अव्यय ॰ऋणमत्कुणम् ॰ऋणमत्कुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria