सुबन्तावली ?ऋणज्य

Roma

पुमान्एकद्विबहु
प्रथमाऋणज्यः ऋणज्यौ ऋणज्याः
सम्बोधनम्ऋणज्य ऋणज्यौ ऋणज्याः
द्वितीयाऋणज्यम् ऋणज्यौ ऋणज्यान्
तृतीयाऋणज्येन ऋणज्याभ्याम् ऋणज्यैः ऋणज्येभिः
चतुर्थीऋणज्याय ऋणज्याभ्याम् ऋणज्येभ्यः
पञ्चमीऋणज्यात् ऋणज्याभ्याम् ऋणज्येभ्यः
षष्ठीऋणज्यस्य ऋणज्ययोः ऋणज्यानाम्
सप्तमीऋणज्ये ऋणज्ययोः ऋणज्येषु

समास ऋणज्य

अव्यय ॰ऋणज्यम् ॰ऋणज्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria