Declension table of ṛṇagraha

Deva

NeuterSingularDualPlural
Nominativeṛṇagraham ṛṇagrahe ṛṇagrahāṇi
Vocativeṛṇagraha ṛṇagrahe ṛṇagrahāṇi
Accusativeṛṇagraham ṛṇagrahe ṛṇagrahāṇi
Instrumentalṛṇagraheṇa ṛṇagrahābhyām ṛṇagrahaiḥ
Dativeṛṇagrahāya ṛṇagrahābhyām ṛṇagrahebhyaḥ
Ablativeṛṇagrahāt ṛṇagrahābhyām ṛṇagrahebhyaḥ
Genitiveṛṇagrahasya ṛṇagrahayoḥ ṛṇagrahāṇām
Locativeṛṇagrahe ṛṇagrahayoḥ ṛṇagraheṣu

Compound ṛṇagraha -

Adverb -ṛṇagraham -ṛṇagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria