Declension table of ṛṇānubandha

Deva

MasculineSingularDualPlural
Nominativeṛṇānubandhaḥ ṛṇānubandhau ṛṇānubandhāḥ
Vocativeṛṇānubandha ṛṇānubandhau ṛṇānubandhāḥ
Accusativeṛṇānubandham ṛṇānubandhau ṛṇānubandhān
Instrumentalṛṇānubandhena ṛṇānubandhābhyām ṛṇānubandhaiḥ ṛṇānubandhebhiḥ
Dativeṛṇānubandhāya ṛṇānubandhābhyām ṛṇānubandhebhyaḥ
Ablativeṛṇānubandhāt ṛṇānubandhābhyām ṛṇānubandhebhyaḥ
Genitiveṛṇānubandhasya ṛṇānubandhayoḥ ṛṇānubandhānām
Locativeṛṇānubandhe ṛṇānubandhayoḥ ṛṇānubandheṣu

Compound ṛṇānubandha -

Adverb -ṛṇānubandham -ṛṇānubandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria