सुबन्तावली ?ऋञ्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाऋञ्जिष्यन्ती ऋञ्जिष्यन्त्यौ ऋञ्जिष्यन्त्यः
सम्बोधनम्ऋञ्जिष्यन्ति ऋञ्जिष्यन्त्यौ ऋञ्जिष्यन्त्यः
द्वितीयाऋञ्जिष्यन्तीम् ऋञ्जिष्यन्त्यौ ऋञ्जिष्यन्तीः
तृतीयाऋञ्जिष्यन्त्या ऋञ्जिष्यन्तीभ्याम् ऋञ्जिष्यन्तीभिः
चतुर्थीऋञ्जिष्यन्त्यै ऋञ्जिष्यन्तीभ्याम् ऋञ्जिष्यन्तीभ्यः
पञ्चमीऋञ्जिष्यन्त्याः ऋञ्जिष्यन्तीभ्याम् ऋञ्जिष्यन्तीभ्यः
षष्ठीऋञ्जिष्यन्त्याः ऋञ्जिष्यन्त्योः ऋञ्जिष्यन्तीनाम्
सप्तमीऋञ्जिष्यन्त्याम् ऋञ्जिष्यन्त्योः ऋञ्जिष्यन्तीषु

समास ऋञ्जिष्यन्ति ऋञ्जिष्यन्ती

अव्यय ॰ऋञ्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria