Declension table of ?ṛñjantī

Deva

FeminineSingularDualPlural
Nominativeṛñjantī ṛñjantyau ṛñjantyaḥ
Vocativeṛñjanti ṛñjantyau ṛñjantyaḥ
Accusativeṛñjantīm ṛñjantyau ṛñjantīḥ
Instrumentalṛñjantyā ṛñjantībhyām ṛñjantībhiḥ
Dativeṛñjantyai ṛñjantībhyām ṛñjantībhyaḥ
Ablativeṛñjantyāḥ ṛñjantībhyām ṛñjantībhyaḥ
Genitiveṛñjantyāḥ ṛñjantyoḥ ṛñjantīnām
Locativeṛñjantyām ṛñjantyoḥ ṛñjantīṣu

Compound ṛñjanti - ṛñjantī -

Adverb -ṛñjanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria