Declension table of ?ṛñjamāna

Deva

NeuterSingularDualPlural
Nominativeṛñjamānam ṛñjamāne ṛñjamānāni
Vocativeṛñjamāna ṛñjamāne ṛñjamānāni
Accusativeṛñjamānam ṛñjamāne ṛñjamānāni
Instrumentalṛñjamānena ṛñjamānābhyām ṛñjamānaiḥ
Dativeṛñjamānāya ṛñjamānābhyām ṛñjamānebhyaḥ
Ablativeṛñjamānāt ṛñjamānābhyām ṛñjamānebhyaḥ
Genitiveṛñjamānasya ṛñjamānayoḥ ṛñjamānānām
Locativeṛñjamāne ṛñjamānayoḥ ṛñjamāneṣu

Compound ṛñjamāna -

Adverb -ṛñjamānam -ṛñjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria