Declension table of ?ḍuḍhaukānā

Deva

FeminineSingularDualPlural
Nominativeḍuḍhaukānā ḍuḍhaukāne ḍuḍhaukānāḥ
Vocativeḍuḍhaukāne ḍuḍhaukāne ḍuḍhaukānāḥ
Accusativeḍuḍhaukānām ḍuḍhaukāne ḍuḍhaukānāḥ
Instrumentalḍuḍhaukānayā ḍuḍhaukānābhyām ḍuḍhaukānābhiḥ
Dativeḍuḍhaukānāyai ḍuḍhaukānābhyām ḍuḍhaukānābhyaḥ
Ablativeḍuḍhaukānāyāḥ ḍuḍhaukānābhyām ḍuḍhaukānābhyaḥ
Genitiveḍuḍhaukānāyāḥ ḍuḍhaukānayoḥ ḍuḍhaukānānām
Locativeḍuḍhaukānāyām ḍuḍhaukānayoḥ ḍuḍhaukānāsu

Adverb -ḍuḍhaukānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria