Declension table of ?ḍuḍhaukāna

Deva

NeuterSingularDualPlural
Nominativeḍuḍhaukānam ḍuḍhaukāne ḍuḍhaukānāni
Vocativeḍuḍhaukāna ḍuḍhaukāne ḍuḍhaukānāni
Accusativeḍuḍhaukānam ḍuḍhaukāne ḍuḍhaukānāni
Instrumentalḍuḍhaukānena ḍuḍhaukānābhyām ḍuḍhaukānaiḥ
Dativeḍuḍhaukānāya ḍuḍhaukānābhyām ḍuḍhaukānebhyaḥ
Ablativeḍuḍhaukānāt ḍuḍhaukānābhyām ḍuḍhaukānebhyaḥ
Genitiveḍuḍhaukānasya ḍuḍhaukānayoḥ ḍuḍhaukānānām
Locativeḍuḍhaukāne ḍuḍhaukānayoḥ ḍuḍhaukāneṣu

Compound ḍuḍhaukāna -

Adverb -ḍuḍhaukānam -ḍuḍhaukānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria