Declension table of ?ḍipita

Deva

NeuterSingularDualPlural
Nominativeḍipitam ḍipite ḍipitāni
Vocativeḍipita ḍipite ḍipitāni
Accusativeḍipitam ḍipite ḍipitāni
Instrumentalḍipitena ḍipitābhyām ḍipitaiḥ
Dativeḍipitāya ḍipitābhyām ḍipitebhyaḥ
Ablativeḍipitāt ḍipitābhyām ḍipitebhyaḥ
Genitiveḍipitasya ḍipitayoḥ ḍipitānām
Locativeḍipite ḍipitayoḥ ḍipiteṣu

Compound ḍipita -

Adverb -ḍipitam -ḍipitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria