Declension table of ?ḍipita

Deva

MasculineSingularDualPlural
Nominativeḍipitaḥ ḍipitau ḍipitāḥ
Vocativeḍipita ḍipitau ḍipitāḥ
Accusativeḍipitam ḍipitau ḍipitān
Instrumentalḍipitena ḍipitābhyām ḍipitaiḥ ḍipitebhiḥ
Dativeḍipitāya ḍipitābhyām ḍipitebhyaḥ
Ablativeḍipitāt ḍipitābhyām ḍipitebhyaḥ
Genitiveḍipitasya ḍipitayoḥ ḍipitānām
Locativeḍipite ḍipitayoḥ ḍipiteṣu

Compound ḍipita -

Adverb -ḍipitam -ḍipitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria