Declension table of ?ḍimpyamānā

Deva

FeminineSingularDualPlural
Nominativeḍimpyamānā ḍimpyamāne ḍimpyamānāḥ
Vocativeḍimpyamāne ḍimpyamāne ḍimpyamānāḥ
Accusativeḍimpyamānām ḍimpyamāne ḍimpyamānāḥ
Instrumentalḍimpyamānayā ḍimpyamānābhyām ḍimpyamānābhiḥ
Dativeḍimpyamānāyai ḍimpyamānābhyām ḍimpyamānābhyaḥ
Ablativeḍimpyamānāyāḥ ḍimpyamānābhyām ḍimpyamānābhyaḥ
Genitiveḍimpyamānāyāḥ ḍimpyamānayoḥ ḍimpyamānānām
Locativeḍimpyamānāyām ḍimpyamānayoḥ ḍimpyamānāsu

Adverb -ḍimpyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria