Declension table of ḍimpyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ḍimpyamānam | ḍimpyamāne | ḍimpyamānāni |
Vocative | ḍimpyamāna | ḍimpyamāne | ḍimpyamānāni |
Accusative | ḍimpyamānam | ḍimpyamāne | ḍimpyamānāni |
Instrumental | ḍimpyamānena | ḍimpyamānābhyām | ḍimpyamānaiḥ |
Dative | ḍimpyamānāya | ḍimpyamānābhyām | ḍimpyamānebhyaḥ |
Ablative | ḍimpyamānāt | ḍimpyamānābhyām | ḍimpyamānebhyaḥ |
Genitive | ḍimpyamānasya | ḍimpyamānayoḥ | ḍimpyamānānām |
Locative | ḍimpyamāne | ḍimpyamānayoḥ | ḍimpyamāneṣu |