Declension table of ḍimpyamāna

Deva

NeuterSingularDualPlural
Nominativeḍimpyamānam ḍimpyamāne ḍimpyamānāni
Vocativeḍimpyamāna ḍimpyamāne ḍimpyamānāni
Accusativeḍimpyamānam ḍimpyamāne ḍimpyamānāni
Instrumentalḍimpyamānena ḍimpyamānābhyām ḍimpyamānaiḥ
Dativeḍimpyamānāya ḍimpyamānābhyām ḍimpyamānebhyaḥ
Ablativeḍimpyamānāt ḍimpyamānābhyām ḍimpyamānebhyaḥ
Genitiveḍimpyamānasya ḍimpyamānayoḥ ḍimpyamānānām
Locativeḍimpyamāne ḍimpyamānayoḥ ḍimpyamāneṣu

Compound ḍimpyamāna -

Adverb -ḍimpyamānam -ḍimpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria