Declension table of ?ḍimpitavya

Deva

NeuterSingularDualPlural
Nominativeḍimpitavyam ḍimpitavye ḍimpitavyāni
Vocativeḍimpitavya ḍimpitavye ḍimpitavyāni
Accusativeḍimpitavyam ḍimpitavye ḍimpitavyāni
Instrumentalḍimpitavyena ḍimpitavyābhyām ḍimpitavyaiḥ
Dativeḍimpitavyāya ḍimpitavyābhyām ḍimpitavyebhyaḥ
Ablativeḍimpitavyāt ḍimpitavyābhyām ḍimpitavyebhyaḥ
Genitiveḍimpitavyasya ḍimpitavyayoḥ ḍimpitavyānām
Locativeḍimpitavye ḍimpitavyayoḥ ḍimpitavyeṣu

Compound ḍimpitavya -

Adverb -ḍimpitavyam -ḍimpitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria