Declension table of ?ḍimpitavatī

Deva

FeminineSingularDualPlural
Nominativeḍimpitavatī ḍimpitavatyau ḍimpitavatyaḥ
Vocativeḍimpitavati ḍimpitavatyau ḍimpitavatyaḥ
Accusativeḍimpitavatīm ḍimpitavatyau ḍimpitavatīḥ
Instrumentalḍimpitavatyā ḍimpitavatībhyām ḍimpitavatībhiḥ
Dativeḍimpitavatyai ḍimpitavatībhyām ḍimpitavatībhyaḥ
Ablativeḍimpitavatyāḥ ḍimpitavatībhyām ḍimpitavatībhyaḥ
Genitiveḍimpitavatyāḥ ḍimpitavatyoḥ ḍimpitavatīnām
Locativeḍimpitavatyām ḍimpitavatyoḥ ḍimpitavatīṣu

Compound ḍimpitavati - ḍimpitavatī -

Adverb -ḍimpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria