Declension table of ?ḍimpitavat

Deva

NeuterSingularDualPlural
Nominativeḍimpitavat ḍimpitavantī ḍimpitavatī ḍimpitavanti
Vocativeḍimpitavat ḍimpitavantī ḍimpitavatī ḍimpitavanti
Accusativeḍimpitavat ḍimpitavantī ḍimpitavatī ḍimpitavanti
Instrumentalḍimpitavatā ḍimpitavadbhyām ḍimpitavadbhiḥ
Dativeḍimpitavate ḍimpitavadbhyām ḍimpitavadbhyaḥ
Ablativeḍimpitavataḥ ḍimpitavadbhyām ḍimpitavadbhyaḥ
Genitiveḍimpitavataḥ ḍimpitavatoḥ ḍimpitavatām
Locativeḍimpitavati ḍimpitavatoḥ ḍimpitavatsu

Adverb -ḍimpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria