Declension table of ḍimpitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ḍimpitā | ḍimpite | ḍimpitāḥ |
Vocative | ḍimpite | ḍimpite | ḍimpitāḥ |
Accusative | ḍimpitām | ḍimpite | ḍimpitāḥ |
Instrumental | ḍimpitayā | ḍimpitābhyām | ḍimpitābhiḥ |
Dative | ḍimpitāyai | ḍimpitābhyām | ḍimpitābhyaḥ |
Ablative | ḍimpitāyāḥ | ḍimpitābhyām | ḍimpitābhyaḥ |
Genitive | ḍimpitāyāḥ | ḍimpitayoḥ | ḍimpitānām |
Locative | ḍimpitāyām | ḍimpitayoḥ | ḍimpitāsu |