सुबन्तावली ?डिम्पिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाडिम्पिष्यमाणः डिम्पिष्यमाणौ डिम्पिष्यमाणाः
सम्बोधनम्डिम्पिष्यमाण डिम्पिष्यमाणौ डिम्पिष्यमाणाः
द्वितीयाडिम्पिष्यमाणम् डिम्पिष्यमाणौ डिम्पिष्यमाणान्
तृतीयाडिम्पिष्यमाणेन डिम्पिष्यमाणाभ्याम् डिम्पिष्यमाणैः डिम्पिष्यमाणेभिः
चतुर्थीडिम्पिष्यमाणाय डिम्पिष्यमाणाभ्याम् डिम्पिष्यमाणेभ्यः
पञ्चमीडिम्पिष्यमाणात् डिम्पिष्यमाणाभ्याम् डिम्पिष्यमाणेभ्यः
षष्ठीडिम्पिष्यमाणस्य डिम्पिष्यमाणयोः डिम्पिष्यमाणानाम्
सप्तमीडिम्पिष्यमाणे डिम्पिष्यमाणयोः डिम्पिष्यमाणेषु

समास डिम्पिष्यमाण

अव्यय ॰डिम्पिष्यमाणम् ॰डिम्पिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria