Declension table of ?ḍimpayiṣyat

Deva

NeuterSingularDualPlural
Nominativeḍimpayiṣyat ḍimpayiṣyantī ḍimpayiṣyatī ḍimpayiṣyanti
Vocativeḍimpayiṣyat ḍimpayiṣyantī ḍimpayiṣyatī ḍimpayiṣyanti
Accusativeḍimpayiṣyat ḍimpayiṣyantī ḍimpayiṣyatī ḍimpayiṣyanti
Instrumentalḍimpayiṣyatā ḍimpayiṣyadbhyām ḍimpayiṣyadbhiḥ
Dativeḍimpayiṣyate ḍimpayiṣyadbhyām ḍimpayiṣyadbhyaḥ
Ablativeḍimpayiṣyataḥ ḍimpayiṣyadbhyām ḍimpayiṣyadbhyaḥ
Genitiveḍimpayiṣyataḥ ḍimpayiṣyatoḥ ḍimpayiṣyatām
Locativeḍimpayiṣyati ḍimpayiṣyatoḥ ḍimpayiṣyatsu

Adverb -ḍimpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria