Declension table of ?ḍimpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeḍimpayiṣyamāṇam ḍimpayiṣyamāṇe ḍimpayiṣyamāṇāni
Vocativeḍimpayiṣyamāṇa ḍimpayiṣyamāṇe ḍimpayiṣyamāṇāni
Accusativeḍimpayiṣyamāṇam ḍimpayiṣyamāṇe ḍimpayiṣyamāṇāni
Instrumentalḍimpayiṣyamāṇena ḍimpayiṣyamāṇābhyām ḍimpayiṣyamāṇaiḥ
Dativeḍimpayiṣyamāṇāya ḍimpayiṣyamāṇābhyām ḍimpayiṣyamāṇebhyaḥ
Ablativeḍimpayiṣyamāṇāt ḍimpayiṣyamāṇābhyām ḍimpayiṣyamāṇebhyaḥ
Genitiveḍimpayiṣyamāṇasya ḍimpayiṣyamāṇayoḥ ḍimpayiṣyamāṇānām
Locativeḍimpayiṣyamāṇe ḍimpayiṣyamāṇayoḥ ḍimpayiṣyamāṇeṣu

Compound ḍimpayiṣyamāṇa -

Adverb -ḍimpayiṣyamāṇam -ḍimpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria