सुबन्तावली ?डिम्पयत्

Roma

पुमान्एकद्विबहु
प्रथमाडिम्पयन् डिम्पयन्तौ डिम्पयन्तः
सम्बोधनम्डिम्पयन् डिम्पयन्तौ डिम्पयन्तः
द्वितीयाडिम्पयन्तम् डिम्पयन्तौ डिम्पयतः
तृतीयाडिम्पयता डिम्पयद्भ्याम् डिम्पयद्भिः
चतुर्थीडिम्पयते डिम्पयद्भ्याम् डिम्पयद्भ्यः
पञ्चमीडिम्पयतः डिम्पयद्भ्याम् डिम्पयद्भ्यः
षष्ठीडिम्पयतः डिम्पयतोः डिम्पयताम्
सप्तमीडिम्पयति डिम्पयतोः डिम्पयत्सु

समास डिम्पयत्

अव्यय ॰डिम्पयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria