Declension table of ?ḍimpayamāna

Deva

MasculineSingularDualPlural
Nominativeḍimpayamānaḥ ḍimpayamānau ḍimpayamānāḥ
Vocativeḍimpayamāna ḍimpayamānau ḍimpayamānāḥ
Accusativeḍimpayamānam ḍimpayamānau ḍimpayamānān
Instrumentalḍimpayamānena ḍimpayamānābhyām ḍimpayamānaiḥ ḍimpayamānebhiḥ
Dativeḍimpayamānāya ḍimpayamānābhyām ḍimpayamānebhyaḥ
Ablativeḍimpayamānāt ḍimpayamānābhyām ḍimpayamānebhyaḥ
Genitiveḍimpayamānasya ḍimpayamānayoḥ ḍimpayamānānām
Locativeḍimpayamāne ḍimpayamānayoḥ ḍimpayamāneṣu

Compound ḍimpayamāna -

Adverb -ḍimpayamānam -ḍimpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria