Declension table of ?ḍimpamāna

Deva

MasculineSingularDualPlural
Nominativeḍimpamānaḥ ḍimpamānau ḍimpamānāḥ
Vocativeḍimpamāna ḍimpamānau ḍimpamānāḥ
Accusativeḍimpamānam ḍimpamānau ḍimpamānān
Instrumentalḍimpamānena ḍimpamānābhyām ḍimpamānaiḥ ḍimpamānebhiḥ
Dativeḍimpamānāya ḍimpamānābhyām ḍimpamānebhyaḥ
Ablativeḍimpamānāt ḍimpamānābhyām ḍimpamānebhyaḥ
Genitiveḍimpamānasya ḍimpamānayoḥ ḍimpamānānām
Locativeḍimpamāne ḍimpamānayoḥ ḍimpamāneṣu

Compound ḍimpamāna -

Adverb -ḍimpamānam -ḍimpamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria