Declension table of ?ḍīyamāna

Deva

NeuterSingularDualPlural
Nominativeḍīyamānam ḍīyamāne ḍīyamānāni
Vocativeḍīyamāna ḍīyamāne ḍīyamānāni
Accusativeḍīyamānam ḍīyamāne ḍīyamānāni
Instrumentalḍīyamānena ḍīyamānābhyām ḍīyamānaiḥ
Dativeḍīyamānāya ḍīyamānābhyām ḍīyamānebhyaḥ
Ablativeḍīyamānāt ḍīyamānābhyām ḍīyamānebhyaḥ
Genitiveḍīyamānasya ḍīyamānayoḥ ḍīyamānānām
Locativeḍīyamāne ḍīyamānayoḥ ḍīyamāneṣu

Compound ḍīyamāna -

Adverb -ḍīyamānam -ḍīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria