Declension table of ?ḍīyamāna

Deva

MasculineSingularDualPlural
Nominativeḍīyamānaḥ ḍīyamānau ḍīyamānāḥ
Vocativeḍīyamāna ḍīyamānau ḍīyamānāḥ
Accusativeḍīyamānam ḍīyamānau ḍīyamānān
Instrumentalḍīyamānena ḍīyamānābhyām ḍīyamānaiḥ ḍīyamānebhiḥ
Dativeḍīyamānāya ḍīyamānābhyām ḍīyamānebhyaḥ
Ablativeḍīyamānāt ḍīyamānābhyām ḍīyamānebhyaḥ
Genitiveḍīyamānasya ḍīyamānayoḥ ḍīyamānānām
Locativeḍīyamāne ḍīyamānayoḥ ḍīyamāneṣu

Compound ḍīyamāna -

Adverb -ḍīyamānam -ḍīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria