Declension table of ?ḍīnavatī

Deva

FeminineSingularDualPlural
Nominativeḍīnavatī ḍīnavatyau ḍīnavatyaḥ
Vocativeḍīnavati ḍīnavatyau ḍīnavatyaḥ
Accusativeḍīnavatīm ḍīnavatyau ḍīnavatīḥ
Instrumentalḍīnavatyā ḍīnavatībhyām ḍīnavatībhiḥ
Dativeḍīnavatyai ḍīnavatībhyām ḍīnavatībhyaḥ
Ablativeḍīnavatyāḥ ḍīnavatībhyām ḍīnavatībhyaḥ
Genitiveḍīnavatyāḥ ḍīnavatyoḥ ḍīnavatīnām
Locativeḍīnavatyām ḍīnavatyoḥ ḍīnavatīṣu

Compound ḍīnavati - ḍīnavatī -

Adverb -ḍīnavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria