Declension table of ?ḍīnavat

Deva

MasculineSingularDualPlural
Nominativeḍīnavān ḍīnavantau ḍīnavantaḥ
Vocativeḍīnavan ḍīnavantau ḍīnavantaḥ
Accusativeḍīnavantam ḍīnavantau ḍīnavataḥ
Instrumentalḍīnavatā ḍīnavadbhyām ḍīnavadbhiḥ
Dativeḍīnavate ḍīnavadbhyām ḍīnavadbhyaḥ
Ablativeḍīnavataḥ ḍīnavadbhyām ḍīnavadbhyaḥ
Genitiveḍīnavataḥ ḍīnavatoḥ ḍīnavatām
Locativeḍīnavati ḍīnavatoḥ ḍīnavatsu

Compound ḍīnavat -

Adverb -ḍīnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria