Declension table of ?ḍiḍyānā

Deva

FeminineSingularDualPlural
Nominativeḍiḍyānā ḍiḍyāne ḍiḍyānāḥ
Vocativeḍiḍyāne ḍiḍyāne ḍiḍyānāḥ
Accusativeḍiḍyānām ḍiḍyāne ḍiḍyānāḥ
Instrumentalḍiḍyānayā ḍiḍyānābhyām ḍiḍyānābhiḥ
Dativeḍiḍyānāyai ḍiḍyānābhyām ḍiḍyānābhyaḥ
Ablativeḍiḍyānāyāḥ ḍiḍyānābhyām ḍiḍyānābhyaḥ
Genitiveḍiḍyānāyāḥ ḍiḍyānayoḥ ḍiḍyānānām
Locativeḍiḍyānāyām ḍiḍyānayoḥ ḍiḍyānāsu

Adverb -ḍiḍyānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria