Declension table of ?ḍiḍyāna

Deva

NeuterSingularDualPlural
Nominativeḍiḍyānam ḍiḍyāne ḍiḍyānāni
Vocativeḍiḍyāna ḍiḍyāne ḍiḍyānāni
Accusativeḍiḍyānam ḍiḍyāne ḍiḍyānāni
Instrumentalḍiḍyānena ḍiḍyānābhyām ḍiḍyānaiḥ
Dativeḍiḍyānāya ḍiḍyānābhyām ḍiḍyānebhyaḥ
Ablativeḍiḍyānāt ḍiḍyānābhyām ḍiḍyānebhyaḥ
Genitiveḍiḍyānasya ḍiḍyānayoḥ ḍiḍyānānām
Locativeḍiḍyāne ḍiḍyānayoḥ ḍiḍyāneṣu

Compound ḍiḍyāna -

Adverb -ḍiḍyānam -ḍiḍyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria