Declension table of ?ḍiḍyāna

Deva

MasculineSingularDualPlural
Nominativeḍiḍyānaḥ ḍiḍyānau ḍiḍyānāḥ
Vocativeḍiḍyāna ḍiḍyānau ḍiḍyānāḥ
Accusativeḍiḍyānam ḍiḍyānau ḍiḍyānān
Instrumentalḍiḍyānena ḍiḍyānābhyām ḍiḍyānaiḥ ḍiḍyānebhiḥ
Dativeḍiḍyānāya ḍiḍyānābhyām ḍiḍyānebhyaḥ
Ablativeḍiḍyānāt ḍiḍyānābhyām ḍiḍyānebhyaḥ
Genitiveḍiḍyānasya ḍiḍyānayoḥ ḍiḍyānānām
Locativeḍiḍyāne ḍiḍyānayoḥ ḍiḍyāneṣu

Compound ḍiḍyāna -

Adverb -ḍiḍyānam -ḍiḍyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria