Declension table of ?ḍiḍyānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ḍiḍyānaḥ | ḍiḍyānau | ḍiḍyānāḥ |
Vocative | ḍiḍyāna | ḍiḍyānau | ḍiḍyānāḥ |
Accusative | ḍiḍyānam | ḍiḍyānau | ḍiḍyānān |
Instrumental | ḍiḍyānena | ḍiḍyānābhyām | ḍiḍyānaiḥ ḍiḍyānebhiḥ |
Dative | ḍiḍyānāya | ḍiḍyānābhyām | ḍiḍyānebhyaḥ |
Ablative | ḍiḍyānāt | ḍiḍyānābhyām | ḍiḍyānebhyaḥ |
Genitive | ḍiḍyānasya | ḍiḍyānayoḥ | ḍiḍyānānām |
Locative | ḍiḍyāne | ḍiḍyānayoḥ | ḍiḍyāneṣu |