Declension table of ?ḍhuṇḍhitā

Deva

FeminineSingularDualPlural
Nominativeḍhuṇḍhitā ḍhuṇḍhite ḍhuṇḍhitāḥ
Vocativeḍhuṇḍhite ḍhuṇḍhite ḍhuṇḍhitāḥ
Accusativeḍhuṇḍhitām ḍhuṇḍhite ḍhuṇḍhitāḥ
Instrumentalḍhuṇḍhitayā ḍhuṇḍhitābhyām ḍhuṇḍhitābhiḥ
Dativeḍhuṇḍhitāyai ḍhuṇḍhitābhyām ḍhuṇḍhitābhyaḥ
Ablativeḍhuṇḍhitāyāḥ ḍhuṇḍhitābhyām ḍhuṇḍhitābhyaḥ
Genitiveḍhuṇḍhitāyāḥ ḍhuṇḍhitayoḥ ḍhuṇḍhitānām
Locativeḍhuṇḍhitāyām ḍhuṇḍhitayoḥ ḍhuṇḍhitāsu

Adverb -ḍhuṇḍhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria