Declension table of ?ḍhola

Deva

MasculineSingularDualPlural
Nominativeḍholaḥ ḍholau ḍholāḥ
Vocativeḍhola ḍholau ḍholāḥ
Accusativeḍholam ḍholau ḍholān
Instrumentalḍholena ḍholābhyām ḍholaiḥ ḍholebhiḥ
Dativeḍholāya ḍholābhyām ḍholebhyaḥ
Ablativeḍholāt ḍholābhyām ḍholebhyaḥ
Genitiveḍholasya ḍholayoḥ ḍholānām
Locativeḍhole ḍholayoḥ ḍholeṣu

Compound ḍhola -

Adverb -ḍholam -ḍholāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria