Declension table of ?ḍheṅkī

Deva

FeminineSingularDualPlural
Nominativeḍheṅkī ḍheṅkyau ḍheṅkyaḥ
Vocativeḍheṅki ḍheṅkyau ḍheṅkyaḥ
Accusativeḍheṅkīm ḍheṅkyau ḍheṅkīḥ
Instrumentalḍheṅkyā ḍheṅkībhyām ḍheṅkībhiḥ
Dativeḍheṅkyai ḍheṅkībhyām ḍheṅkībhyaḥ
Ablativeḍheṅkyāḥ ḍheṅkībhyām ḍheṅkībhyaḥ
Genitiveḍheṅkyāḥ ḍheṅkyoḥ ḍheṅkīnām
Locativeḍheṅkyām ḍheṅkyoḥ ḍheṅkīṣu

Compound ḍheṅki - ḍheṅkī -

Adverb -ḍheṅki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria