Declension table of ?ḍhaukyamāna

Deva

MasculineSingularDualPlural
Nominativeḍhaukyamānaḥ ḍhaukyamānau ḍhaukyamānāḥ
Vocativeḍhaukyamāna ḍhaukyamānau ḍhaukyamānāḥ
Accusativeḍhaukyamānam ḍhaukyamānau ḍhaukyamānān
Instrumentalḍhaukyamānena ḍhaukyamānābhyām ḍhaukyamānaiḥ ḍhaukyamānebhiḥ
Dativeḍhaukyamānāya ḍhaukyamānābhyām ḍhaukyamānebhyaḥ
Ablativeḍhaukyamānāt ḍhaukyamānābhyām ḍhaukyamānebhyaḥ
Genitiveḍhaukyamānasya ḍhaukyamānayoḥ ḍhaukyamānānām
Locativeḍhaukyamāne ḍhaukyamānayoḥ ḍhaukyamāneṣu

Compound ḍhaukyamāna -

Adverb -ḍhaukyamānam -ḍhaukyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria