Declension table of ?ḍhaukitavya

Deva

NeuterSingularDualPlural
Nominativeḍhaukitavyam ḍhaukitavye ḍhaukitavyāni
Vocativeḍhaukitavya ḍhaukitavye ḍhaukitavyāni
Accusativeḍhaukitavyam ḍhaukitavye ḍhaukitavyāni
Instrumentalḍhaukitavyena ḍhaukitavyābhyām ḍhaukitavyaiḥ
Dativeḍhaukitavyāya ḍhaukitavyābhyām ḍhaukitavyebhyaḥ
Ablativeḍhaukitavyāt ḍhaukitavyābhyām ḍhaukitavyebhyaḥ
Genitiveḍhaukitavyasya ḍhaukitavyayoḥ ḍhaukitavyānām
Locativeḍhaukitavye ḍhaukitavyayoḥ ḍhaukitavyeṣu

Compound ḍhaukitavya -

Adverb -ḍhaukitavyam -ḍhaukitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria