Declension table of ?ḍhaukitavya

Deva

MasculineSingularDualPlural
Nominativeḍhaukitavyaḥ ḍhaukitavyau ḍhaukitavyāḥ
Vocativeḍhaukitavya ḍhaukitavyau ḍhaukitavyāḥ
Accusativeḍhaukitavyam ḍhaukitavyau ḍhaukitavyān
Instrumentalḍhaukitavyena ḍhaukitavyābhyām ḍhaukitavyaiḥ ḍhaukitavyebhiḥ
Dativeḍhaukitavyāya ḍhaukitavyābhyām ḍhaukitavyebhyaḥ
Ablativeḍhaukitavyāt ḍhaukitavyābhyām ḍhaukitavyebhyaḥ
Genitiveḍhaukitavyasya ḍhaukitavyayoḥ ḍhaukitavyānām
Locativeḍhaukitavye ḍhaukitavyayoḥ ḍhaukitavyeṣu

Compound ḍhaukitavya -

Adverb -ḍhaukitavyam -ḍhaukitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria