Declension table of ?ḍhaukitavatī

Deva

FeminineSingularDualPlural
Nominativeḍhaukitavatī ḍhaukitavatyau ḍhaukitavatyaḥ
Vocativeḍhaukitavati ḍhaukitavatyau ḍhaukitavatyaḥ
Accusativeḍhaukitavatīm ḍhaukitavatyau ḍhaukitavatīḥ
Instrumentalḍhaukitavatyā ḍhaukitavatībhyām ḍhaukitavatībhiḥ
Dativeḍhaukitavatyai ḍhaukitavatībhyām ḍhaukitavatībhyaḥ
Ablativeḍhaukitavatyāḥ ḍhaukitavatībhyām ḍhaukitavatībhyaḥ
Genitiveḍhaukitavatyāḥ ḍhaukitavatyoḥ ḍhaukitavatīnām
Locativeḍhaukitavatyām ḍhaukitavatyoḥ ḍhaukitavatīṣu

Compound ḍhaukitavati - ḍhaukitavatī -

Adverb -ḍhaukitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria