Declension table of ?ḍhaukitavat

Deva

MasculineSingularDualPlural
Nominativeḍhaukitavān ḍhaukitavantau ḍhaukitavantaḥ
Vocativeḍhaukitavan ḍhaukitavantau ḍhaukitavantaḥ
Accusativeḍhaukitavantam ḍhaukitavantau ḍhaukitavataḥ
Instrumentalḍhaukitavatā ḍhaukitavadbhyām ḍhaukitavadbhiḥ
Dativeḍhaukitavate ḍhaukitavadbhyām ḍhaukitavadbhyaḥ
Ablativeḍhaukitavataḥ ḍhaukitavadbhyām ḍhaukitavadbhyaḥ
Genitiveḍhaukitavataḥ ḍhaukitavatoḥ ḍhaukitavatām
Locativeḍhaukitavati ḍhaukitavatoḥ ḍhaukitavatsu

Compound ḍhaukitavat -

Adverb -ḍhaukitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria