Declension table of ?ḍhaukiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeḍhaukiṣyamāṇā ḍhaukiṣyamāṇe ḍhaukiṣyamāṇāḥ
Vocativeḍhaukiṣyamāṇe ḍhaukiṣyamāṇe ḍhaukiṣyamāṇāḥ
Accusativeḍhaukiṣyamāṇām ḍhaukiṣyamāṇe ḍhaukiṣyamāṇāḥ
Instrumentalḍhaukiṣyamāṇayā ḍhaukiṣyamāṇābhyām ḍhaukiṣyamāṇābhiḥ
Dativeḍhaukiṣyamāṇāyai ḍhaukiṣyamāṇābhyām ḍhaukiṣyamāṇābhyaḥ
Ablativeḍhaukiṣyamāṇāyāḥ ḍhaukiṣyamāṇābhyām ḍhaukiṣyamāṇābhyaḥ
Genitiveḍhaukiṣyamāṇāyāḥ ḍhaukiṣyamāṇayoḥ ḍhaukiṣyamāṇānām
Locativeḍhaukiṣyamāṇāyām ḍhaukiṣyamāṇayoḥ ḍhaukiṣyamāṇāsu

Adverb -ḍhaukiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria