Declension table of ?ḍhaukiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeḍhaukiṣyamāṇaḥ ḍhaukiṣyamāṇau ḍhaukiṣyamāṇāḥ
Vocativeḍhaukiṣyamāṇa ḍhaukiṣyamāṇau ḍhaukiṣyamāṇāḥ
Accusativeḍhaukiṣyamāṇam ḍhaukiṣyamāṇau ḍhaukiṣyamāṇān
Instrumentalḍhaukiṣyamāṇena ḍhaukiṣyamāṇābhyām ḍhaukiṣyamāṇaiḥ ḍhaukiṣyamāṇebhiḥ
Dativeḍhaukiṣyamāṇāya ḍhaukiṣyamāṇābhyām ḍhaukiṣyamāṇebhyaḥ
Ablativeḍhaukiṣyamāṇāt ḍhaukiṣyamāṇābhyām ḍhaukiṣyamāṇebhyaḥ
Genitiveḍhaukiṣyamāṇasya ḍhaukiṣyamāṇayoḥ ḍhaukiṣyamāṇānām
Locativeḍhaukiṣyamāṇe ḍhaukiṣyamāṇayoḥ ḍhaukiṣyamāṇeṣu

Compound ḍhaukiṣyamāṇa -

Adverb -ḍhaukiṣyamāṇam -ḍhaukiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria