Declension table of ?ḍhaukanīya

Deva

NeuterSingularDualPlural
Nominativeḍhaukanīyam ḍhaukanīye ḍhaukanīyāni
Vocativeḍhaukanīya ḍhaukanīye ḍhaukanīyāni
Accusativeḍhaukanīyam ḍhaukanīye ḍhaukanīyāni
Instrumentalḍhaukanīyena ḍhaukanīyābhyām ḍhaukanīyaiḥ
Dativeḍhaukanīyāya ḍhaukanīyābhyām ḍhaukanīyebhyaḥ
Ablativeḍhaukanīyāt ḍhaukanīyābhyām ḍhaukanīyebhyaḥ
Genitiveḍhaukanīyasya ḍhaukanīyayoḥ ḍhaukanīyānām
Locativeḍhaukanīye ḍhaukanīyayoḥ ḍhaukanīyeṣu

Compound ḍhaukanīya -

Adverb -ḍhaukanīyam -ḍhaukanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria