Declension table of ?ḍhaukanīya

Deva

MasculineSingularDualPlural
Nominativeḍhaukanīyaḥ ḍhaukanīyau ḍhaukanīyāḥ
Vocativeḍhaukanīya ḍhaukanīyau ḍhaukanīyāḥ
Accusativeḍhaukanīyam ḍhaukanīyau ḍhaukanīyān
Instrumentalḍhaukanīyena ḍhaukanīyābhyām ḍhaukanīyaiḥ ḍhaukanīyebhiḥ
Dativeḍhaukanīyāya ḍhaukanīyābhyām ḍhaukanīyebhyaḥ
Ablativeḍhaukanīyāt ḍhaukanīyābhyām ḍhaukanīyebhyaḥ
Genitiveḍhaukanīyasya ḍhaukanīyayoḥ ḍhaukanīyānām
Locativeḍhaukanīye ḍhaukanīyayoḥ ḍhaukanīyeṣu

Compound ḍhaukanīya -

Adverb -ḍhaukanīyam -ḍhaukanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria