Declension table of ?ḍhaukamāna

Deva

NeuterSingularDualPlural
Nominativeḍhaukamānam ḍhaukamāne ḍhaukamānāni
Vocativeḍhaukamāna ḍhaukamāne ḍhaukamānāni
Accusativeḍhaukamānam ḍhaukamāne ḍhaukamānāni
Instrumentalḍhaukamānena ḍhaukamānābhyām ḍhaukamānaiḥ
Dativeḍhaukamānāya ḍhaukamānābhyām ḍhaukamānebhyaḥ
Ablativeḍhaukamānāt ḍhaukamānābhyām ḍhaukamānebhyaḥ
Genitiveḍhaukamānasya ḍhaukamānayoḥ ḍhaukamānānām
Locativeḍhaukamāne ḍhaukamānayoḥ ḍhaukamāneṣu

Compound ḍhaukamāna -

Adverb -ḍhaukamānam -ḍhaukamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria