Declension table of ?ḍhaukamāna

Deva

MasculineSingularDualPlural
Nominativeḍhaukamānaḥ ḍhaukamānau ḍhaukamānāḥ
Vocativeḍhaukamāna ḍhaukamānau ḍhaukamānāḥ
Accusativeḍhaukamānam ḍhaukamānau ḍhaukamānān
Instrumentalḍhaukamānena ḍhaukamānābhyām ḍhaukamānaiḥ ḍhaukamānebhiḥ
Dativeḍhaukamānāya ḍhaukamānābhyām ḍhaukamānebhyaḥ
Ablativeḍhaukamānāt ḍhaukamānābhyām ḍhaukamānebhyaḥ
Genitiveḍhaukamānasya ḍhaukamānayoḥ ḍhaukamānānām
Locativeḍhaukamāne ḍhaukamānayoḥ ḍhaukamāneṣu

Compound ḍhaukamāna -

Adverb -ḍhaukamānam -ḍhaukamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria